B 172-23 Karavīrayāga
Manuscript culture infobox
Filmed in: B 172/23
Title: Karavīrayāga
Dimensions: 21.5 x 9 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/22
Remarks:
Reel No. B 172/23
Inventory No. 30302
Title Karavīrayāga
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Text Features different aspects of the lineage feast
Manuscript Details
Script Devanagari
Material paper
State damaged by mouse
Size 21.5 x 9.0 cm
Binding Hole
Folios 30
Lines per Folio 9
Foliation numbers in both margins of the verso
Scribe Śrīnaṃda Śarmā
Date of Copying ŚS 1681
Place of Copying Tanahuṃ
Place of Deposit NAK
Accession No. 1/22
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīparāyai
bahusiddhi samākīrṇa śmaśāne karavīrake
tatra vīra pragāḥ sarvve mahā hallola huṃ kṛte
nivartita mahācakre yāge tridaśaḍāmare
mahāvṛtu(!) mahāsphāra gaṇadākīnī yācite
brahmādyāmātaraścāṣṭau kṣetreśoṃ bhairavādaya
gaṇeśāḥ vaṭukā siddhā mātṛcakre tu melake
śrīnāthādi gaṇā sarvve vīranāthāya tārite
siddhināthāyāvakāśena santoṣita kuleśvara (fol. 1v1–4)
End
siddhi lakṣmī viśvalakṣmī mahāpratyaṃgirāsmṛtā
tripurā sundaricāru ugracaṇḍāprakāśinī
vibhinnā bahudhā jātā nānābheda samāśritā
eikāśā bahurupā ca pānīyā divya cakṣuṣā
sa eiva sādhakaḥ śreṣṭhaḥ siddhi jñānasya bhājane
anuṣṭḥānarataḥ sarvve siddhibhāge bhavedhrūvam || || (fol. 30r4–7)
Colophon
|| iti śrībhairavaśrota śiśiracchede mahā karavīrayoge parātantre kālīkulakramaḥ samāptam || || yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā yadi śuddhamaśuddhaṃ vā mama doṣaḥ nadīyate || śrīśāke 1681 māse 2 grāme rājasthāna tanahuḥ likhitaṃ śrīnaṃdaśarmaṇa (fol. 30r7–9)
Microfilm Details
Reel No. B 172/23
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 13-07-2005