B 172-23 Karavīrayāga

Template:IP

Manuscript culture infobox

Filmed in: B 172/23
Title: Karavīrayāga
Dimensions: 21.5 x 9 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/22
Remarks:


Reel No. B 172/23

Inventory No. 30302

Title Karavīrayāga

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Text Features different aspects of the lineage feast

Manuscript Details

Script Devanagari

Material paper

State damaged by mouse

Size 21.5 x 9.0 cm

Binding Hole

Folios 30

Lines per Folio 9

Foliation numbers in both margins of the verso

Scribe Śrīnaṃda Śarmā

Date of Copying ŚS 1681

Place of Copying Tanahuṃ

Place of Deposit NAK

Accession No. 1/22

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīparāyai

bahusiddhi samākīrṇa śmaśāne karavīrake
tatra vīra pragāḥ sarvve mahā hallola huṃ kṛte

nivartita mahācakre yāge tridaśaḍāmare
mahāvṛtu(!) mahāsphāra gaṇadākīnī yācite

brahmādyāmātaraścāṣṭau kṣetreśoṃ bhairavādaya
gaṇeśāḥ vaṭukā siddhā mātṛcakre tu melake

śrīnāthādi gaṇā sarvve vīranāthāya tārite
siddhināthāyāvakāśena santoṣita kuleśvara (fol. 1v1–4)

End

siddhi lakṣmī viśvalakṣmī mahāpratyaṃgirāsmṛtā
tripurā sundaricāru ugracaṇḍāprakāśinī

vibhinnā bahudhā jātā nānābheda samāśritā
eikāśā bahurupā ca pānīyā divya cakṣuṣā

sa eiva sādhakaḥ śreṣṭhaḥ siddhi jñānasya bhājane
anuṣṭḥānarataḥ sarvve siddhibhāge bhavedhrūvam ||    || (fol. 30r4–7)

Colophon

|| iti śrībhairavaśrota śiśiracchede mahā karavīrayoge parātantre kālīkulakramaḥ samāptam ||    || yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā yadi śuddhamaśuddhaṃ vā mama doṣaḥ nadīyate || śrīśāke 1681 māse 2 grāme rājasthāna tanahuḥ likhitaṃ śrīnaṃdaśarmaṇa (fol. 30r7–9)

Microfilm Details

Reel No. B 172/23

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 13-07-2005